श्री नरसिंह स्तुति | Bhagwan Nasingh Stuti | Prahlad Krit Narsingh Stuti @Mere Krishna
#narsimha #narsinghbhagwan #narsinghmantra #narsimhadev #नरसिंह #नरसिम्हा #नरसिंहस्तुति #नारायण #विष्णु #narayan #prahlada #प्रह्लाद
प्रह्लाद कृत नरसिंह स्तुति एक महत्वपूर्ण स्तोत्र है, जो भगवान नरसिंह की स्तुति करता है। यह स्तोत्र भगवान विष्णु के नरसिंह अवतार की महिमा, शक्ति और करुणा का वर्णन करता है। यह स्तोत्र भक्तों को भगवान नरसिंह की कृपा प्राप्त करने और अपनी मनोकामनाएं पूरी करने में मदद करता है।
महत्व:
भक्ति और समर्पण:
यह स्तोत्र भक्तों को भगवान नरसिंह के प्रति भक्ति और समर्पण की भावना को मजबूत करता है।
संकटों से मुक्ति:
यह स्तोत्र भक्तों को संकटों, बाधाओं और शत्रुओं से मुक्ति दिलाने में मदद करता है।
शुभ फल प्राप्ति:
यह स्तोत्र भक्तों को धन, समृद्धि, सुख और सफलता की प्राप्ति में मदद करता है।
असाध्य रोगों से मुक्ति:
एक लेख के अनुसार के अनुसार, इस स्तोत्र का नियमित जाप करने से असाध्य रोगों से भी मुक्ति मिल सकती है।
शनि ग्रह के दुष्प्रभाव से मुक्ति:
यह स्तोत्र शनि ग्रह के नकारात्मक प्रभाव को कम करने में मदद करता है, खासकर यदि व्यक्ति शनिवार को इसका पाठ करता है।
आत्म-ज्ञान:
यह स्तोत्र भक्तों को भगवान नरसिंह के स्वरूप और उनकी लीलाओं के बारे में ज्ञान प्रदान करता है, जिससे वे आत्म-ज्ञान प्राप्त कर सकते हैं।
स्तोत्र का प्रभाव:
प्रह्लाद कृत नरसिंह स्तुति का नियमित पाठ करने से भक्तों को भगवान नरसिंह की कृपा प्राप्त होती है, जो उन्हें सभी प्रकार के संकटों से बचाकर सुख, समृद्धि और सफलता प्रदान करती है। यह स्तुति भक्तों को भगवान नरसिंह के प्रति अपनी भक्ति और समर्पण को मजबूत करने में भी मदद करती है।
#narsimha #narsinghbhagwan #narsinghmantra #narsimhadev #नरसिंह #नरसिम्हा #नरसिंहस्तुति #नारायण #विष्णु #narayan #prahlada #प्रह्लाद
प्रह्लाद कृत नरसिंह स्तुति एक महत्वपूर्ण स्तोत्र है, जो भगवान नरसिंह की स्तुति करता है। यह स्तोत्र भगवान विष्णु के नरसिंह अवतार की महिमा, शक्ति और करुणा का वर्णन करता है। यह स्तोत्र भक्तों को भगवान नरसिंह की कृपा प्राप्त करने और अपनी मनोकामनाएं पूरी करने में मदद करता है।
महत्व:
भक्ति और समर्पण:
यह स्तोत्र भक्तों को भगवान नरसिंह के प्रति भक्ति और समर्पण की भावना को मजबूत करता है।
संकटों से मुक्ति:
यह स्तोत्र भक्तों को संकटों, बाधाओं और शत्रुओं से मुक्ति दिलाने में मदद करता है।
शुभ फल प्राप्ति:
यह स्तोत्र भक्तों को धन, समृद्धि, सुख और सफलता की प्राप्ति में मदद करता है।
असाध्य रोगों से मुक्ति:
एक लेख के अनुसार के अनुसार, इस स्तोत्र का नियमित जाप करने से असाध्य रोगों से भी मुक्ति मिल सकती है।
शनि ग्रह के दुष्प्रभाव से मुक्ति:
यह स्तोत्र शनि ग्रह के नकारात्मक प्रभाव को कम करने में मदद करता है, खासकर यदि व्यक्ति शनिवार को इसका पाठ करता है।
आत्म-ज्ञान:
यह स्तोत्र भक्तों को भगवान नरसिंह के स्वरूप और उनकी लीलाओं के बारे में ज्ञान प्रदान करता है, जिससे वे आत्म-ज्ञान प्राप्त कर सकते हैं।
स्तोत्र का प्रभाव:
प्रह्लाद कृत नरसिंह स्तुति का नियमित पाठ करने से भक्तों को भगवान नरसिंह की कृपा प्राप्त होती है, जो उन्हें सभी प्रकार के संकटों से बचाकर सुख, समृद्धि और सफलता प्रदान करती है। यह स्तुति भक्तों को भगवान नरसिंह के प्रति अपनी भक्ति और समर्पण को मजबूत करने में भी मदद करती है।
Category
📚
LearningTranscript
00:00Shri Narasimh Stuti, Prahalad Uwacha
00:03Brahma Dayah Suri Ganaamu Nayyotha Siddha
00:09Satvai Kata Namataya Ovachya Sampra Vahai
00:14Naraditumpur Ganai Radhuna Pipipru
00:19Kimtoshtu Marhati Samehari Rukra Jate
00:24Mannyedhana Bijan Roupata Pashrutta Ujah
00:30Tejah Prabhav Balporush Bhuddhi Yoga
00:35Naradhanayahi Bhavantiparasya Punso
00:40Bhaktyatutosh Bhagwanga Jayuthapayah
00:46Vipradvishatgul Yutadar Vindanabh
00:52Padar Vindavimukhachwapacham Vareishtam
00:57Mannyetadar Pitamanovacchanehitath
01:02Pranampunatisakulamnatubhuri manah
01:08Naivatmanah Praburayamnijalabhpurno
01:13Manam Janadavidusha Karunoranite
01:19Yadhyajjano Bhagwate Vidadhita Manam
01:25Tachatmane Pratimukhasya Yathamukhasri
01:30Tasmadaham Vigataviklavishwarasya
01:35Sarvatmanamahigranami Yathamanisham
01:41Nichojaya Guđvisarga Manupravishthah
01:46Puyetayenahipumana Nuvarnitena
01:51Sarvehyamividhikarastavsatvadhamnoh
01:57Brahmadayo Vyamiveshana Chodvijantah
02:02Kshemaya Bhutaya Utatma Sukhaya Chasya
02:08Vikriditambhagavatoru Chiravatarayi
02:14Tadyacchamanyumasurashtahatastvayadhyah
02:19Modetasadhurapivriştik sarpahatyah
02:24Lokashtanirvritimitahapratiyantisarve
02:29Rupamr-singhvibhayayajanahasmaranti
02:35Nahamvibhimyajitateyatibhayanakasya
02:40Jihvarkanitr-bhrakutirabhasogradanshrat
02:46Antrasr-jakshatajakesar-shankukarnan
02:51Niradbhita-digibhadaribhinnakagrat
02:56Prastosmyaam kripanavatsadhusahogra
03:00Sansar-chakrakadnagra-satam pranitah
03:06Baddhaswakarmabhirushattam tengrimoolam
03:12Pritopavarga-sharanaam vayasekadhanu
03:18Yasmatpriyapriyaviyog sayog janma
03:22Shokagninasa kalayonishudahyamanah
03:28Dukkha-shadham tadapidukkamatadhyaham
03:34Bhooman-bhramamivadametavadasya yogam
03:38Soham-priyasasya surdhaparadevatayah
03:44Lila-kathastavannir-singh virincha-gitaah
03:50Anjastitar-myanu-grinanu-gun-vipramukto
03:54Durgani-tepadayugalaya hansasangah
04:00Balasya-neha-sharanaampitraunir-singh
04:06Nartasya-chagad-mudanbatimachato nahu
04:12Tattasya-tatt-pratividhirya-i-hancha-seshtah
04:17Tavad-vibhotanubhratamtva-dupekshitanam
04:23Yasminyato-yarhiyena-chayasya-yasmaad
04:28Yasmayyathayadutayasvaparah-parova
04:33Bhavah-karoti-vikaroti-prathak-svabhah
04:38Sanchodita-stadakilam-bhavatah-svarupam
04:44Maya-manah-srajati-karm-mayam-baliyah
04:49Kalen-chaudit-guñan-um-ten-pun-sah
04:54Chhando-mayam-yad-jay-ar-pita-shoda-sharam
05:00Sansar-chakra-ma-jakotit-taret-vadanyah
05:05Satwa-phi-nitya-vijita-tma-guñah-svadhamna
05:14Kalov-vashikrta-vishrunchy-visarg-shakti
05:17Chakraoi-vi-srishtam-jay-e-shvarshod-share
05:20Shodashare Nishpidhyamana Mupakarusha Vibho Prapannam
05:27Dhrishtamaya Divi Vibhokil Dishnepanam
05:33Ayyushriyo Vibhavaicchati Anjanoyam
05:38Yesmatpithukupithahasavijrambitabhru
05:43Vispurjitene lulitahasatute nirastah
05:48Tasmadamustanubhratamahamashishogya
05:53Ayyushriyam Vibhava Mahindriyamavirinchat
05:59Necchamitevilulitanuruvikramen
06:03Kalatmanopanayamamnijibhratyapashvam
06:09Kutraashishahashrutisukhamrgatreshnirupah
06:15Kvedamkalevaramashesharujamviroha
06:20Nirvidyate natu janoyadpiti vidvván
06:26Kamanalamadhulavahishamayandurapahe
06:31Kwaahamraja prabhavaishatamodhikesmin
06:37Jatah suretar kulekvatavanukampah
06:42Nabrahmanonatubhavasya navairamaya
06:45Yanmerpithahashirasipadmakaraprasadah
06:51Naisaparavarmatirbhavato nanusyat
06:56Jantoryathatmasurdojagatastathapi
07:01Sansevayasuritarorivate prasadah
07:07Sevanurupamudayonaparavaratvam
07:11Evamjanamnipatitamprabhavahikupe
07:16Kamaabhikammanuya prapatanprasangat
07:23Kritvatmasattsurashinabhagvangrihitah
07:27Soyamkathamnuvishrajetavbhrityasevam
07:33Matpranarakshanamanantapiturvadhasch
07:37Manyesvabhrityarishivakya mhritambhidhatum
07:43Khadgampragrahyadvochad sadvidhitsuhu
07:48Tvamishvaromadparovatukamharami
07:53Ekastvamevajagatetad musyayatvam
07:58Adyantayo prathagvasya simathetascha
08:03Srishtvagunavyatikaram nijamayayedam
08:09Nanevatairuvasita stadanupravishthah
08:14Tvamvayidam sadasadishabhavastatonyo
08:19Maya yadatm parabuddhiriyam hyapathah
08:25Yadhyasya janmanidhanam sthitirikshanamcha
08:30Tadvaitadevvasukal vadashnitarvoh
08:36Niasyedamatmanijagatvilayambhumadhye
08:41Sheshayatmananijasukhanubhavonirihah
08:46Yogenamilita drigatmanipita nidraha
08:52Turiye shthatonatutamonagunanagunanishayungshet
08:58Tasyayivutevapuridam nijakala shaktya
09:02Sanchodita prakriti dharmane atme gugham
09:08Ambhasyanantishanadviramatsamadher
09:14Nabherabhutusvakanikavatvan mahabjam
09:19Tatsambhavahakaviratonyadpasyamanah
09:25Tvambhijamatmanitatamsvabhirvichintya
09:29Navindadabdashatamapsunimajjamano
09:35Jatankurekatamuhopalabhetabhijam
09:40Satvatmayonirativishmat astitopjam
09:45Kalenativratapasaparishudhbhavah
09:50Tvamatmanishabhuvigandhamivati sukshmam
09:55Bhutendriyashayamayevitatamdadashah
10:00Evam sahasrvadnangrishirahkaroru
10:05Nasaasyakaranayanaabharanayuthadhyam
10:10Mayaamayam sadupalakshit sannavesham
10:15Dhrishvamahapurashamap mudambhirinchah
10:21Tasmayibhavahashirastanuvamchabibhrad
10:26Veda-dhruhavati balaumadhukaita bhakkhyao
10:31Hatvanayachutiganasturajasthamashch
10:36Satvamthavapriyatamamtanumamananti
10:41Itthamrityriyagrishidevajhashavatarair
10:46Lokanvibhavaysihansi jagatpratipaan
10:51Dharmam mahaapurushpasi yuganu vrittam
10:56Channahakalauyadbhavastriyugotha sattvam
11:03Naitanmanastavakathasuvikuntanath
11:08Sampriyate duritadushtam saadhuti brahm
11:13Kaamaturam harshashokbhayaishanatam
11:18Tasminkatham tavagatim vimrishamidinah
11:23Jeevai kato acchutavikar shatimavitripta
11:28Shishnonyata svagudaram shravanam kutaschit
11:33Ghranonya taschchapaladrikkvachakarm shaktil
11:39Bhavya sapatnyaivgeha patim lunanti
11:43Evam svakarm patitambhavavaitaranyam
11:48Anyonya janm maranashan bheetabheetam
11:53Pashyanjanam svaparvikra vairamaitram
11:58Hantetiparacharpiprahimudh madhyya
12:04Ko nvatr te khilgurobhagavan prayasa
12:09Uttaranaishyabhav sambhav lopheetoh
12:15Moodheshuvai mahadhanugrah artvandho
12:20Kimtentepriyajana nanusevatam nah
12:25Naivodvijeparaduratyae vaitaranyah
12:31Padvirya gaayan mahamrath maghna chittah
12:36Shochetatovimukh chetasindriyarth
12:41Mayasukhaya bharamudvahatovimudhan
12:47Prayin devamunayah svavimuktikama
12:52Monam charantivijanenaparartha nishthaha
12:57Naitanvihaya kirpananvimukhseko
13:02Nanyam twadasya sharanam brahmatonupasye
13:08Yanmaithunadigrh medhisukham hituchham
13:13Kanduyanen karayoriv dukk dukkham
13:18Kandutivan manasijam vishetadhirah
13:29Mauna vrta shrutta po adhyayan swadharma
13:34Vyakshara hojap samadhay apvargyah
13:40Prayah parampurushitetvajitendriyana
13:44Vartabhavantyutnavatratudambhikanam
13:50Roopey ime sadasatitavvedishrishte
13:56Vijankura vivna chanyadarupakasya
14:01Yuktaha samakshamubhayatravichinvatetvam
14:06Yogenu vahani mivadarushu nanyatahasyat
14:12Tvamvayurag niravu niruviyadambhu matraha
14:17Pranindraya niridayam chidanukrahasch
14:22Sarvantvam evasagunovigunasch bhooman
14:28Nanyatvadashtyapimanova chasaniruktham
14:33Naitegunanaguninomahadadayoye
14:38Sarvemanaprabhritayah sahadevamartyaha
14:43Adyantavanturugaya vidantihitvam
14:48Evamvimrishyasudhiyo viramantishabdat
14:53Tathyahttama namahastuti karma pujaha
14:58Karma smritishcharanayahushravanam kathayam
15:03Sansevaya tvahivineti shadangayakim
15:08Bhaktim janah paramahans gataulabheta
15:13Bhaktim janah paramahans gataulabheta
15:18Iti prahlakrita shri nirsingh stuti samapta
15:24Bolu nirsingh bhagwan nikijaye
15:27Jaye